Declension table of ?avaṭya

Deva

MasculineSingularDualPlural
Nominativeavaṭyaḥ avaṭyau avaṭyāḥ
Vocativeavaṭya avaṭyau avaṭyāḥ
Accusativeavaṭyam avaṭyau avaṭyān
Instrumentalavaṭyena avaṭyābhyām avaṭyaiḥ avaṭyebhiḥ
Dativeavaṭyāya avaṭyābhyām avaṭyebhyaḥ
Ablativeavaṭyāt avaṭyābhyām avaṭyebhyaḥ
Genitiveavaṭyasya avaṭyayoḥ avaṭyānām
Locativeavaṭye avaṭyayoḥ avaṭyeṣu

Compound avaṭya -

Adverb -avaṭyam -avaṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria