Declension table of ?avaṣṭabhya

Deva

NeuterSingularDualPlural
Nominativeavaṣṭabhyam avaṣṭabhye avaṣṭabhyāni
Vocativeavaṣṭabhya avaṣṭabhye avaṣṭabhyāni
Accusativeavaṣṭabhyam avaṣṭabhye avaṣṭabhyāni
Instrumentalavaṣṭabhyena avaṣṭabhyābhyām avaṣṭabhyaiḥ
Dativeavaṣṭabhyāya avaṣṭabhyābhyām avaṣṭabhyebhyaḥ
Ablativeavaṣṭabhyāt avaṣṭabhyābhyām avaṣṭabhyebhyaḥ
Genitiveavaṣṭabhyasya avaṣṭabhyayoḥ avaṣṭabhyānām
Locativeavaṣṭabhye avaṣṭabhyayoḥ avaṣṭabhyeṣu

Compound avaṣṭabhya -

Adverb -avaṣṭabhyam -avaṣṭabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria