Declension table of ?avṛkṣakā

Deva

FeminineSingularDualPlural
Nominativeavṛkṣakā avṛkṣake avṛkṣakāḥ
Vocativeavṛkṣake avṛkṣake avṛkṣakāḥ
Accusativeavṛkṣakām avṛkṣake avṛkṣakāḥ
Instrumentalavṛkṣakayā avṛkṣakābhyām avṛkṣakābhiḥ
Dativeavṛkṣakāyai avṛkṣakābhyām avṛkṣakābhyaḥ
Ablativeavṛkṣakāyāḥ avṛkṣakābhyām avṛkṣakābhyaḥ
Genitiveavṛkṣakāyāḥ avṛkṣakayoḥ avṛkṣakāṇām
Locativeavṛkṣakāyām avṛkṣakayoḥ avṛkṣakāsu

Adverb -avṛkṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria