Declension table of ?avṛkṣā

Deva

FeminineSingularDualPlural
Nominativeavṛkṣā avṛkṣe avṛkṣāḥ
Vocativeavṛkṣe avṛkṣe avṛkṣāḥ
Accusativeavṛkṣām avṛkṣe avṛkṣāḥ
Instrumentalavṛkṣayā avṛkṣābhyām avṛkṣābhiḥ
Dativeavṛkṣāyai avṛkṣābhyām avṛkṣābhyaḥ
Ablativeavṛkṣāyāḥ avṛkṣābhyām avṛkṣābhyaḥ
Genitiveavṛkṣāyāḥ avṛkṣayoḥ avṛkṣāṇām
Locativeavṛkṣāyām avṛkṣayoḥ avṛkṣāsu

Adverb -avṛkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria