Declension table of ?avṛkṣa

Deva

MasculineSingularDualPlural
Nominativeavṛkṣaḥ avṛkṣau avṛkṣāḥ
Vocativeavṛkṣa avṛkṣau avṛkṣāḥ
Accusativeavṛkṣam avṛkṣau avṛkṣān
Instrumentalavṛkṣeṇa avṛkṣābhyām avṛkṣaiḥ avṛkṣebhiḥ
Dativeavṛkṣāya avṛkṣābhyām avṛkṣebhyaḥ
Ablativeavṛkṣāt avṛkṣābhyām avṛkṣebhyaḥ
Genitiveavṛkṣasya avṛkṣayoḥ avṛkṣāṇām
Locativeavṛkṣe avṛkṣayoḥ avṛkṣeṣu

Compound avṛkṣa -

Adverb -avṛkṣam -avṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria