Declension table of ?avṛjina

Deva

MasculineSingularDualPlural
Nominativeavṛjinaḥ avṛjinau avṛjināḥ
Vocativeavṛjina avṛjinau avṛjināḥ
Accusativeavṛjinam avṛjinau avṛjinān
Instrumentalavṛjinena avṛjinābhyām avṛjinaiḥ avṛjinebhiḥ
Dativeavṛjināya avṛjinābhyām avṛjinebhyaḥ
Ablativeavṛjināt avṛjinābhyām avṛjinebhyaḥ
Genitiveavṛjinasya avṛjinayoḥ avṛjinānām
Locativeavṛjine avṛjinayoḥ avṛjineṣu

Compound avṛjina -

Adverb -avṛjinam -avṛjināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria