Declension table of ?avṛdha

Deva

NeuterSingularDualPlural
Nominativeavṛdham avṛdhe avṛdhāni
Vocativeavṛdha avṛdhe avṛdhāni
Accusativeavṛdham avṛdhe avṛdhāni
Instrumentalavṛdhena avṛdhābhyām avṛdhaiḥ
Dativeavṛdhāya avṛdhābhyām avṛdhebhyaḥ
Ablativeavṛdhāt avṛdhābhyām avṛdhebhyaḥ
Genitiveavṛdhasya avṛdhayoḥ avṛdhānām
Locativeavṛdhe avṛdhayoḥ avṛdheṣu

Compound avṛdha -

Adverb -avṛdham -avṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria