Declension table of ?avṛṣṭikāma

Deva

NeuterSingularDualPlural
Nominativeavṛṣṭikāmam avṛṣṭikāme avṛṣṭikāmāni
Vocativeavṛṣṭikāma avṛṣṭikāme avṛṣṭikāmāni
Accusativeavṛṣṭikāmam avṛṣṭikāme avṛṣṭikāmāni
Instrumentalavṛṣṭikāmena avṛṣṭikāmābhyām avṛṣṭikāmaiḥ
Dativeavṛṣṭikāmāya avṛṣṭikāmābhyām avṛṣṭikāmebhyaḥ
Ablativeavṛṣṭikāmāt avṛṣṭikāmābhyām avṛṣṭikāmebhyaḥ
Genitiveavṛṣṭikāmasya avṛṣṭikāmayoḥ avṛṣṭikāmānām
Locativeavṛṣṭikāme avṛṣṭikāmayoḥ avṛṣṭikāmeṣu

Compound avṛṣṭikāma -

Adverb -avṛṣṭikāmam -avṛṣṭikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria