Declension table of ?avṛṣṭikāma

Deva

MasculineSingularDualPlural
Nominativeavṛṣṭikāmaḥ avṛṣṭikāmau avṛṣṭikāmāḥ
Vocativeavṛṣṭikāma avṛṣṭikāmau avṛṣṭikāmāḥ
Accusativeavṛṣṭikāmam avṛṣṭikāmau avṛṣṭikāmān
Instrumentalavṛṣṭikāmena avṛṣṭikāmābhyām avṛṣṭikāmaiḥ avṛṣṭikāmebhiḥ
Dativeavṛṣṭikāmāya avṛṣṭikāmābhyām avṛṣṭikāmebhyaḥ
Ablativeavṛṣṭikāmāt avṛṣṭikāmābhyām avṛṣṭikāmebhyaḥ
Genitiveavṛṣṭikāmasya avṛṣṭikāmayoḥ avṛṣṭikāmānām
Locativeavṛṣṭikāme avṛṣṭikāmayoḥ avṛṣṭikāmeṣu

Compound avṛṣṭikāma -

Adverb -avṛṣṭikāmam -avṛṣṭikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria