Declension table of ?avṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeavṛṣṭam avṛṣṭe avṛṣṭāni
Vocativeavṛṣṭa avṛṣṭe avṛṣṭāni
Accusativeavṛṣṭam avṛṣṭe avṛṣṭāni
Instrumentalavṛṣṭena avṛṣṭābhyām avṛṣṭaiḥ
Dativeavṛṣṭāya avṛṣṭābhyām avṛṣṭebhyaḥ
Ablativeavṛṣṭāt avṛṣṭābhyām avṛṣṭebhyaḥ
Genitiveavṛṣṭasya avṛṣṭayoḥ avṛṣṭānām
Locativeavṛṣṭe avṛṣṭayoḥ avṛṣṭeṣu

Compound avṛṣṭa -

Adverb -avṛṣṭam -avṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria