Declension table of ?autsaṅgika

Deva

MasculineSingularDualPlural
Nominativeautsaṅgikaḥ autsaṅgikau autsaṅgikāḥ
Vocativeautsaṅgika autsaṅgikau autsaṅgikāḥ
Accusativeautsaṅgikam autsaṅgikau autsaṅgikān
Instrumentalautsaṅgikena autsaṅgikābhyām autsaṅgikaiḥ autsaṅgikebhiḥ
Dativeautsaṅgikāya autsaṅgikābhyām autsaṅgikebhyaḥ
Ablativeautsaṅgikāt autsaṅgikābhyām autsaṅgikebhyaḥ
Genitiveautsaṅgikasya autsaṅgikayoḥ autsaṅgikānām
Locativeautsaṅgike autsaṅgikayoḥ autsaṅgikeṣu

Compound autsaṅgika -

Adverb -autsaṅgikam -autsaṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria