Declension table of ?aurdhvakālikā

Deva

FeminineSingularDualPlural
Nominativeaurdhvakālikā aurdhvakālike aurdhvakālikāḥ
Vocativeaurdhvakālike aurdhvakālike aurdhvakālikāḥ
Accusativeaurdhvakālikām aurdhvakālike aurdhvakālikāḥ
Instrumentalaurdhvakālikayā aurdhvakālikābhyām aurdhvakālikābhiḥ
Dativeaurdhvakālikāyai aurdhvakālikābhyām aurdhvakālikābhyaḥ
Ablativeaurdhvakālikāyāḥ aurdhvakālikābhyām aurdhvakālikābhyaḥ
Genitiveaurdhvakālikāyāḥ aurdhvakālikayoḥ aurdhvakālikānām
Locativeaurdhvakālikāyām aurdhvakālikayoḥ aurdhvakālikāsu

Adverb -aurdhvakālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria