Declension table of ?aupajaṅghani

Deva

MasculineSingularDualPlural
Nominativeaupajaṅghaniḥ aupajaṅghanī aupajaṅghanayaḥ
Vocativeaupajaṅghane aupajaṅghanī aupajaṅghanayaḥ
Accusativeaupajaṅghanim aupajaṅghanī aupajaṅghanīn
Instrumentalaupajaṅghaninā aupajaṅghanibhyām aupajaṅghanibhiḥ
Dativeaupajaṅghanaye aupajaṅghanibhyām aupajaṅghanibhyaḥ
Ablativeaupajaṅghaneḥ aupajaṅghanibhyām aupajaṅghanibhyaḥ
Genitiveaupajaṅghaneḥ aupajaṅghanyoḥ aupajaṅghanīnām
Locativeaupajaṅghanau aupajaṅghanyoḥ aupajaṅghaniṣu

Compound aupajaṅghani -

Adverb -aupajaṅghani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria