Declension table of ?aupahārika

Deva

NeuterSingularDualPlural
Nominativeaupahārikam aupahārike aupahārikāṇi
Vocativeaupahārika aupahārike aupahārikāṇi
Accusativeaupahārikam aupahārike aupahārikāṇi
Instrumentalaupahārikeṇa aupahārikābhyām aupahārikaiḥ
Dativeaupahārikāya aupahārikābhyām aupahārikebhyaḥ
Ablativeaupahārikāt aupahārikābhyām aupahārikebhyaḥ
Genitiveaupahārikasya aupahārikayoḥ aupahārikāṇām
Locativeaupahārike aupahārikayoḥ aupahārikeṣu

Compound aupahārika -

Adverb -aupahārikam -aupahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria