Declension table of ?audaśuddhi

Deva

MasculineSingularDualPlural
Nominativeaudaśuddhiḥ audaśuddhī audaśuddhayaḥ
Vocativeaudaśuddhe audaśuddhī audaśuddhayaḥ
Accusativeaudaśuddhim audaśuddhī audaśuddhīn
Instrumentalaudaśuddhinā audaśuddhibhyām audaśuddhibhiḥ
Dativeaudaśuddhaye audaśuddhibhyām audaśuddhibhyaḥ
Ablativeaudaśuddheḥ audaśuddhibhyām audaśuddhibhyaḥ
Genitiveaudaśuddheḥ audaśuddhyoḥ audaśuddhīnām
Locativeaudaśuddhau audaśuddhyoḥ audaśuddhiṣu

Compound audaśuddhi -

Adverb -audaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria