Declension table of ?audavāhi

Deva

MasculineSingularDualPlural
Nominativeaudavāhiḥ audavāhī audavāhayaḥ
Vocativeaudavāhe audavāhī audavāhayaḥ
Accusativeaudavāhim audavāhī audavāhīn
Instrumentalaudavāhinā audavāhibhyām audavāhibhiḥ
Dativeaudavāhaye audavāhibhyām audavāhibhyaḥ
Ablativeaudavāheḥ audavāhibhyām audavāhibhyaḥ
Genitiveaudavāheḥ audavāhyoḥ audavāhīnām
Locativeaudavāhau audavāhyoḥ audavāhiṣu

Compound audavāhi -

Adverb -audavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria