Declension table of ?auṣṇiha

Deva

NeuterSingularDualPlural
Nominativeauṣṇiham auṣṇihe auṣṇihāni
Vocativeauṣṇiha auṣṇihe auṣṇihāni
Accusativeauṣṇiham auṣṇihe auṣṇihāni
Instrumentalauṣṇihena auṣṇihābhyām auṣṇihaiḥ
Dativeauṣṇihāya auṣṇihābhyām auṣṇihebhyaḥ
Ablativeauṣṇihāt auṣṇihābhyām auṣṇihebhyaḥ
Genitiveauṣṇihasya auṣṇihayoḥ auṣṇihānām
Locativeauṣṇihe auṣṇihayoḥ auṣṇiheṣu

Compound auṣṇiha -

Adverb -auṣṇiham -auṣṇihāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria