Declension table of ?auḍupa

Deva

MasculineSingularDualPlural
Nominativeauḍupaḥ auḍupau auḍupāḥ
Vocativeauḍupa auḍupau auḍupāḥ
Accusativeauḍupam auḍupau auḍupān
Instrumentalauḍupena auḍupābhyām auḍupaiḥ auḍupebhiḥ
Dativeauḍupāya auḍupābhyām auḍupebhyaḥ
Ablativeauḍupāt auḍupābhyām auḍupebhyaḥ
Genitiveauḍupasya auḍupayoḥ auḍupānām
Locativeauḍupe auḍupayoḥ auḍupeṣu

Compound auḍupa -

Adverb -auḍupam -auḍupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria