Declension table of ?atyudāra

Deva

NeuterSingularDualPlural
Nominativeatyudāram atyudāre atyudārāṇi
Vocativeatyudāra atyudāre atyudārāṇi
Accusativeatyudāram atyudāre atyudārāṇi
Instrumentalatyudāreṇa atyudārābhyām atyudāraiḥ
Dativeatyudārāya atyudārābhyām atyudārebhyaḥ
Ablativeatyudārāt atyudārābhyām atyudārebhyaḥ
Genitiveatyudārasya atyudārayoḥ atyudārāṇām
Locativeatyudāre atyudārayoḥ atyudāreṣu

Compound atyudāra -

Adverb -atyudāram -atyudārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria