Declension table of ?atyaśnatā

Deva

FeminineSingularDualPlural
Nominativeatyaśnatā atyaśnate atyaśnatāḥ
Vocativeatyaśnate atyaśnate atyaśnatāḥ
Accusativeatyaśnatām atyaśnate atyaśnatāḥ
Instrumentalatyaśnatayā atyaśnatābhyām atyaśnatābhiḥ
Dativeatyaśnatāyai atyaśnatābhyām atyaśnatābhyaḥ
Ablativeatyaśnatāyāḥ atyaśnatābhyām atyaśnatābhyaḥ
Genitiveatyaśnatāyāḥ atyaśnatayoḥ atyaśnatānām
Locativeatyaśnatāyām atyaśnatayoḥ atyaśnatāsu

Adverb -atyaśnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria