Declension table of ?atyantasukumāra

Deva

NeuterSingularDualPlural
Nominativeatyantasukumāram atyantasukumāre atyantasukumārāṇi
Vocativeatyantasukumāra atyantasukumāre atyantasukumārāṇi
Accusativeatyantasukumāram atyantasukumāre atyantasukumārāṇi
Instrumentalatyantasukumāreṇa atyantasukumārābhyām atyantasukumāraiḥ
Dativeatyantasukumārāya atyantasukumārābhyām atyantasukumārebhyaḥ
Ablativeatyantasukumārāt atyantasukumārābhyām atyantasukumārebhyaḥ
Genitiveatyantasukumārasya atyantasukumārayoḥ atyantasukumārāṇām
Locativeatyantasukumāre atyantasukumārayoḥ atyantasukumāreṣu

Compound atyantasukumāra -

Adverb -atyantasukumāram -atyantasukumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria