Declension table of ?atyamlaparṇī

Deva

FeminineSingularDualPlural
Nominativeatyamlaparṇī atyamlaparṇyau atyamlaparṇyaḥ
Vocativeatyamlaparṇi atyamlaparṇyau atyamlaparṇyaḥ
Accusativeatyamlaparṇīm atyamlaparṇyau atyamlaparṇīḥ
Instrumentalatyamlaparṇyā atyamlaparṇībhyām atyamlaparṇībhiḥ
Dativeatyamlaparṇyai atyamlaparṇībhyām atyamlaparṇībhyaḥ
Ablativeatyamlaparṇyāḥ atyamlaparṇībhyām atyamlaparṇībhyaḥ
Genitiveatyamlaparṇyāḥ atyamlaparṇyoḥ atyamlaparṇīnām
Locativeatyamlaparṇyām atyamlaparṇyoḥ atyamlaparṇīṣu

Compound atyamlaparṇi - atyamlaparṇī -

Adverb -atyamlaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria