Declension table of atyaṅkuśa

Deva

NeuterSingularDualPlural
Nominativeatyaṅkuśam atyaṅkuśe atyaṅkuśāni
Vocativeatyaṅkuśa atyaṅkuśe atyaṅkuśāni
Accusativeatyaṅkuśam atyaṅkuśe atyaṅkuśāni
Instrumentalatyaṅkuśena atyaṅkuśābhyām atyaṅkuśaiḥ
Dativeatyaṅkuśāya atyaṅkuśābhyām atyaṅkuśebhyaḥ
Ablativeatyaṅkuśāt atyaṅkuśābhyām atyaṅkuśebhyaḥ
Genitiveatyaṅkuśasya atyaṅkuśayoḥ atyaṅkuśānām
Locativeatyaṅkuśe atyaṅkuśayoḥ atyaṅkuśeṣu

Compound atyaṅkuśa -

Adverb -atyaṅkuśam -atyaṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria