Declension table of ?atyaṅgulā

Deva

FeminineSingularDualPlural
Nominativeatyaṅgulā atyaṅgule atyaṅgulāḥ
Vocativeatyaṅgule atyaṅgule atyaṅgulāḥ
Accusativeatyaṅgulām atyaṅgule atyaṅgulāḥ
Instrumentalatyaṅgulayā atyaṅgulābhyām atyaṅgulābhiḥ
Dativeatyaṅgulāyai atyaṅgulābhyām atyaṅgulābhyaḥ
Ablativeatyaṅgulāyāḥ atyaṅgulābhyām atyaṅgulābhyaḥ
Genitiveatyaṅgulāyāḥ atyaṅgulayoḥ atyaṅgulānām
Locativeatyaṅgulāyām atyaṅgulayoḥ atyaṅgulāsu

Adverb -atyaṅgulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria