Declension table of ?atyadbhuta

Deva

MasculineSingularDualPlural
Nominativeatyadbhutaḥ atyadbhutau atyadbhutāḥ
Vocativeatyadbhuta atyadbhutau atyadbhutāḥ
Accusativeatyadbhutam atyadbhutau atyadbhutān
Instrumentalatyadbhutena atyadbhutābhyām atyadbhutaiḥ atyadbhutebhiḥ
Dativeatyadbhutāya atyadbhutābhyām atyadbhutebhyaḥ
Ablativeatyadbhutāt atyadbhutābhyām atyadbhutebhyaḥ
Genitiveatyadbhutasya atyadbhutayoḥ atyadbhutānām
Locativeatyadbhute atyadbhutayoḥ atyadbhuteṣu

Compound atyadbhuta -

Adverb -atyadbhutam -atyadbhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria