Declension table of ?atyāpti

Deva

FeminineSingularDualPlural
Nominativeatyāptiḥ atyāptī atyāptayaḥ
Vocativeatyāpte atyāptī atyāptayaḥ
Accusativeatyāptim atyāptī atyāptīḥ
Instrumentalatyāptyā atyāptibhyām atyāptibhiḥ
Dativeatyāptyai atyāptaye atyāptibhyām atyāptibhyaḥ
Ablativeatyāptyāḥ atyāpteḥ atyāptibhyām atyāptibhyaḥ
Genitiveatyāptyāḥ atyāpteḥ atyāptyoḥ atyāptīnām
Locativeatyāptyām atyāptau atyāptyoḥ atyāptiṣu

Compound atyāpti -

Adverb -atyāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria