Declension table of ?atyānanda

Deva

NeuterSingularDualPlural
Nominativeatyānandam atyānande atyānandāni
Vocativeatyānanda atyānande atyānandāni
Accusativeatyānandam atyānande atyānandāni
Instrumentalatyānandena atyānandābhyām atyānandaiḥ
Dativeatyānandāya atyānandābhyām atyānandebhyaḥ
Ablativeatyānandāt atyānandābhyām atyānandebhyaḥ
Genitiveatyānandasya atyānandayoḥ atyānandānām
Locativeatyānande atyānandayoḥ atyānandeṣu

Compound atyānanda -

Adverb -atyānandam -atyānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria