Declension table of ?atyāhāriṇī

Deva

FeminineSingularDualPlural
Nominativeatyāhāriṇī atyāhāriṇyau atyāhāriṇyaḥ
Vocativeatyāhāriṇi atyāhāriṇyau atyāhāriṇyaḥ
Accusativeatyāhāriṇīm atyāhāriṇyau atyāhāriṇīḥ
Instrumentalatyāhāriṇyā atyāhāriṇībhyām atyāhāriṇībhiḥ
Dativeatyāhāriṇyai atyāhāriṇībhyām atyāhāriṇībhyaḥ
Ablativeatyāhāriṇyāḥ atyāhāriṇībhyām atyāhāriṇībhyaḥ
Genitiveatyāhāriṇyāḥ atyāhāriṇyoḥ atyāhāriṇīnām
Locativeatyāhāriṇyām atyāhāriṇyoḥ atyāhāriṇīṣu

Compound atyāhāriṇi - atyāhāriṇī -

Adverb -atyāhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria