Declension table of ?atyaṣṭisāmagrī

Deva

FeminineSingularDualPlural
Nominativeatyaṣṭisāmagrī atyaṣṭisāmagryau atyaṣṭisāmagryaḥ
Vocativeatyaṣṭisāmagri atyaṣṭisāmagryau atyaṣṭisāmagryaḥ
Accusativeatyaṣṭisāmagrīm atyaṣṭisāmagryau atyaṣṭisāmagrīḥ
Instrumentalatyaṣṭisāmagryā atyaṣṭisāmagrībhyām atyaṣṭisāmagrībhiḥ
Dativeatyaṣṭisāmagryai atyaṣṭisāmagrībhyām atyaṣṭisāmagrībhyaḥ
Ablativeatyaṣṭisāmagryāḥ atyaṣṭisāmagrībhyām atyaṣṭisāmagrībhyaḥ
Genitiveatyaṣṭisāmagryāḥ atyaṣṭisāmagryoḥ atyaṣṭisāmagrīṇām
Locativeatyaṣṭisāmagryām atyaṣṭisāmagryoḥ atyaṣṭisāmagrīṣu

Compound atyaṣṭisāmagri - atyaṣṭisāmagrī -

Adverb -atyaṣṭisāmagri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria