Declension table of ?atyaṃhas

Deva

NeuterSingularDualPlural
Nominativeatyaṃhaḥ atyaṃhasī atyaṃhāṃsi
Vocativeatyaṃhaḥ atyaṃhasī atyaṃhāṃsi
Accusativeatyaṃhaḥ atyaṃhasī atyaṃhāṃsi
Instrumentalatyaṃhasā atyaṃhobhyām atyaṃhobhiḥ
Dativeatyaṃhase atyaṃhobhyām atyaṃhobhyaḥ
Ablativeatyaṃhasaḥ atyaṃhobhyām atyaṃhobhyaḥ
Genitiveatyaṃhasaḥ atyaṃhasoḥ atyaṃhasām
Locativeatyaṃhasi atyaṃhasoḥ atyaṃhaḥsu

Compound atyaṃhas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria