Declension table of ?atyaṃha

Deva

MasculineSingularDualPlural
Nominativeatyaṃhaḥ atyaṃhau atyaṃhāḥ
Vocativeatyaṃha atyaṃhau atyaṃhāḥ
Accusativeatyaṃham atyaṃhau atyaṃhān
Instrumentalatyaṃhena atyaṃhābhyām atyaṃhaiḥ atyaṃhebhiḥ
Dativeatyaṃhāya atyaṃhābhyām atyaṃhebhyaḥ
Ablativeatyaṃhāt atyaṃhābhyām atyaṃhebhyaḥ
Genitiveatyaṃhasya atyaṃhayoḥ atyaṃhānām
Locativeatyaṃhe atyaṃhayoḥ atyaṃheṣu

Compound atyaṃha -

Adverb -atyaṃham -atyaṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria