Declension table of ?atvacā

Deva

FeminineSingularDualPlural
Nominativeatvacā atvace atvacāḥ
Vocativeatvace atvace atvacāḥ
Accusativeatvacām atvace atvacāḥ
Instrumentalatvacayā atvacābhyām atvacābhiḥ
Dativeatvacāyai atvacābhyām atvacābhyaḥ
Ablativeatvacāyāḥ atvacābhyām atvacābhyaḥ
Genitiveatvacāyāḥ atvacayoḥ atvacānām
Locativeatvacāyām atvacayoḥ atvacāsu

Adverb -atvacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria