Declension table of ?atuṣa

Deva

NeuterSingularDualPlural
Nominativeatuṣam atuṣe atuṣāṇi
Vocativeatuṣa atuṣe atuṣāṇi
Accusativeatuṣam atuṣe atuṣāṇi
Instrumentalatuṣeṇa atuṣābhyām atuṣaiḥ
Dativeatuṣāya atuṣābhyām atuṣebhyaḥ
Ablativeatuṣāt atuṣābhyām atuṣebhyaḥ
Genitiveatuṣasya atuṣayoḥ atuṣāṇām
Locativeatuṣe atuṣayoḥ atuṣeṣu

Compound atuṣa -

Adverb -atuṣam -atuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria