Declension table of ?attali

Deva

MasculineSingularDualPlural
Nominativeattaliḥ attalī attalayaḥ
Vocativeattale attalī attalayaḥ
Accusativeattalim attalī attalīn
Instrumentalattalinā attalibhyām attalibhiḥ
Dativeattalaye attalibhyām attalibhyaḥ
Ablativeattaleḥ attalibhyām attalibhyaḥ
Genitiveattaleḥ attalyoḥ attalīnām
Locativeattalau attalyoḥ attaliṣu

Compound attali -

Adverb -attali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria