Declension table of ?atrasnu

Deva

NeuterSingularDualPlural
Nominativeatrasnu atrasnunī atrasnūni
Vocativeatrasnu atrasnunī atrasnūni
Accusativeatrasnu atrasnunī atrasnūni
Instrumentalatrasnunā atrasnubhyām atrasnubhiḥ
Dativeatrasnune atrasnubhyām atrasnubhyaḥ
Ablativeatrasnunaḥ atrasnubhyām atrasnubhyaḥ
Genitiveatrasnunaḥ atrasnunoḥ atrasnūnām
Locativeatrasnuni atrasnunoḥ atrasnuṣu

Compound atrasnu -

Adverb -atrasnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria