Declension table of ?atrāsita

Deva

NeuterSingularDualPlural
Nominativeatrāsitam atrāsite atrāsitāni
Vocativeatrāsita atrāsite atrāsitāni
Accusativeatrāsitam atrāsite atrāsitāni
Instrumentalatrāsitena atrāsitābhyām atrāsitaiḥ
Dativeatrāsitāya atrāsitābhyām atrāsitebhyaḥ
Ablativeatrāsitāt atrāsitābhyām atrāsitebhyaḥ
Genitiveatrāsitasya atrāsitayoḥ atrāsitānām
Locativeatrāsite atrāsitayoḥ atrāsiteṣu

Compound atrāsita -

Adverb -atrāsitam -atrāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria