Declension table of ?atoṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeatoṣaṇīyaḥ atoṣaṇīyau atoṣaṇīyāḥ
Vocativeatoṣaṇīya atoṣaṇīyau atoṣaṇīyāḥ
Accusativeatoṣaṇīyam atoṣaṇīyau atoṣaṇīyān
Instrumentalatoṣaṇīyena atoṣaṇīyābhyām atoṣaṇīyaiḥ atoṣaṇīyebhiḥ
Dativeatoṣaṇīyāya atoṣaṇīyābhyām atoṣaṇīyebhyaḥ
Ablativeatoṣaṇīyāt atoṣaṇīyābhyām atoṣaṇīyebhyaḥ
Genitiveatoṣaṇīyasya atoṣaṇīyayoḥ atoṣaṇīyānām
Locativeatoṣaṇīye atoṣaṇīyayoḥ atoṣaṇīyeṣu

Compound atoṣaṇīya -

Adverb -atoṣaṇīyam -atoṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria