Declension table of ?atiśuklā

Deva

FeminineSingularDualPlural
Nominativeatiśuklā atiśukle atiśuklāḥ
Vocativeatiśukle atiśukle atiśuklāḥ
Accusativeatiśuklām atiśukle atiśuklāḥ
Instrumentalatiśuklayā atiśuklābhyām atiśuklābhiḥ
Dativeatiśuklāyai atiśuklābhyām atiśuklābhyaḥ
Ablativeatiśuklāyāḥ atiśuklābhyām atiśuklābhyaḥ
Genitiveatiśuklāyāḥ atiśuklayoḥ atiśuklānām
Locativeatiśuklāyām atiśuklayoḥ atiśuklāsu

Adverb -atiśuklam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria