Declension table of ?atiśiṣṭa

Deva

MasculineSingularDualPlural
Nominativeatiśiṣṭaḥ atiśiṣṭau atiśiṣṭāḥ
Vocativeatiśiṣṭa atiśiṣṭau atiśiṣṭāḥ
Accusativeatiśiṣṭam atiśiṣṭau atiśiṣṭān
Instrumentalatiśiṣṭena atiśiṣṭābhyām atiśiṣṭaiḥ atiśiṣṭebhiḥ
Dativeatiśiṣṭāya atiśiṣṭābhyām atiśiṣṭebhyaḥ
Ablativeatiśiṣṭāt atiśiṣṭābhyām atiśiṣṭebhyaḥ
Genitiveatiśiṣṭasya atiśiṣṭayoḥ atiśiṣṭānām
Locativeatiśiṣṭe atiśiṣṭayoḥ atiśiṣṭeṣu

Compound atiśiṣṭa -

Adverb -atiśiṣṭam -atiśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria