Declension table of ?atiśakvarī

Deva

FeminineSingularDualPlural
Nominativeatiśakvarī atiśakvaryau atiśakvaryaḥ
Vocativeatiśakvari atiśakvaryau atiśakvaryaḥ
Accusativeatiśakvarīm atiśakvaryau atiśakvarīḥ
Instrumentalatiśakvaryā atiśakvarībhyām atiśakvarībhiḥ
Dativeatiśakvaryai atiśakvarībhyām atiśakvarībhyaḥ
Ablativeatiśakvaryāḥ atiśakvarībhyām atiśakvarībhyaḥ
Genitiveatiśakvaryāḥ atiśakvaryoḥ atiśakvarīṇām
Locativeatiśakvaryām atiśakvaryoḥ atiśakvarīṣu

Compound atiśakvari - atiśakvarī -

Adverb -atiśakvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria