Declension table of ?atiśakti

Deva

FeminineSingularDualPlural
Nominativeatiśaktiḥ atiśaktī atiśaktayaḥ
Vocativeatiśakte atiśaktī atiśaktayaḥ
Accusativeatiśaktim atiśaktī atiśaktīḥ
Instrumentalatiśaktyā atiśaktibhyām atiśaktibhiḥ
Dativeatiśaktyai atiśaktaye atiśaktibhyām atiśaktibhyaḥ
Ablativeatiśaktyāḥ atiśakteḥ atiśaktibhyām atiśaktibhyaḥ
Genitiveatiśaktyāḥ atiśakteḥ atiśaktyoḥ atiśaktīnām
Locativeatiśaktyām atiśaktau atiśaktyoḥ atiśaktiṣu

Compound atiśakti -

Adverb -atiśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria