Declension table of ?atiyāja

Deva

MasculineSingularDualPlural
Nominativeatiyājaḥ atiyājau atiyājāḥ
Vocativeatiyāja atiyājau atiyājāḥ
Accusativeatiyājam atiyājau atiyājān
Instrumentalatiyājena atiyājābhyām atiyājaiḥ atiyājebhiḥ
Dativeatiyājāya atiyājābhyām atiyājebhyaḥ
Ablativeatiyājāt atiyājābhyām atiyājebhyaḥ
Genitiveatiyājasya atiyājayoḥ atiyājānām
Locativeatiyāje atiyājayoḥ atiyājeṣu

Compound atiyāja -

Adverb -atiyājam -atiyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria