Declension table of ?ativyasta

Deva

MasculineSingularDualPlural
Nominativeativyastaḥ ativyastau ativyastāḥ
Vocativeativyasta ativyastau ativyastāḥ
Accusativeativyastam ativyastau ativyastān
Instrumentalativyastena ativyastābhyām ativyastaiḥ ativyastebhiḥ
Dativeativyastāya ativyastābhyām ativyastebhyaḥ
Ablativeativyastāt ativyastābhyām ativyastebhyaḥ
Genitiveativyastasya ativyastayoḥ ativyastānām
Locativeativyaste ativyastayoḥ ativyasteṣu

Compound ativyasta -

Adverb -ativyastam -ativyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria