Declension table of ?ativiśva

Deva

MasculineSingularDualPlural
Nominativeativiśvaḥ ativiśvau ativiśvāḥ
Vocativeativiśva ativiśvau ativiśvāḥ
Accusativeativiśvam ativiśvau ativiśvān
Instrumentalativiśvena ativiśvābhyām ativiśvaiḥ ativiśvebhiḥ
Dativeativiśvāya ativiśvābhyām ativiśvebhyaḥ
Ablativeativiśvāt ativiśvābhyām ativiśvebhyaḥ
Genitiveativiśvasya ativiśvayoḥ ativiśvānām
Locativeativiśve ativiśvayoḥ ativiśveṣu

Compound ativiśva -

Adverb -ativiśvam -ativiśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria