Declension table of ?ativīryaprabha

Deva

MasculineSingularDualPlural
Nominativeativīryaprabhaḥ ativīryaprabhau ativīryaprabhāḥ
Vocativeativīryaprabha ativīryaprabhau ativīryaprabhāḥ
Accusativeativīryaprabham ativīryaprabhau ativīryaprabhān
Instrumentalativīryaprabheṇa ativīryaprabhābhyām ativīryaprabhaiḥ ativīryaprabhebhiḥ
Dativeativīryaprabhāya ativīryaprabhābhyām ativīryaprabhebhyaḥ
Ablativeativīryaprabhāt ativīryaprabhābhyām ativīryaprabhebhyaḥ
Genitiveativīryaprabhasya ativīryaprabhayoḥ ativīryaprabhāṇām
Locativeativīryaprabhe ativīryaprabhayoḥ ativīryaprabheṣu

Compound ativīryaprabha -

Adverb -ativīryaprabham -ativīryaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria