Declension table of ?atividdhā

Deva

FeminineSingularDualPlural
Nominativeatividdhā atividdhe atividdhāḥ
Vocativeatividdhe atividdhe atividdhāḥ
Accusativeatividdhām atividdhe atividdhāḥ
Instrumentalatividdhayā atividdhābhyām atividdhābhiḥ
Dativeatividdhāyai atividdhābhyām atividdhābhyaḥ
Ablativeatividdhāyāḥ atividdhābhyām atividdhābhyaḥ
Genitiveatividdhāyāḥ atividdhayoḥ atividdhānām
Locativeatividdhāyām atividdhayoḥ atividdhāsu

Adverb -atividdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria