Declension table of ?ativartin

Deva

MasculineSingularDualPlural
Nominativeativartī ativartinau ativartinaḥ
Vocativeativartin ativartinau ativartinaḥ
Accusativeativartinam ativartinau ativartinaḥ
Instrumentalativartinā ativartibhyām ativartibhiḥ
Dativeativartine ativartibhyām ativartibhyaḥ
Ablativeativartinaḥ ativartibhyām ativartibhyaḥ
Genitiveativartinaḥ ativartinoḥ ativartinām
Locativeativartini ativartinoḥ ativartiṣu

Compound ativarti -

Adverb -ativarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria