Declension table of ?ativāhika

Deva

NeuterSingularDualPlural
Nominativeativāhikam ativāhike ativāhikāni
Vocativeativāhika ativāhike ativāhikāni
Accusativeativāhikam ativāhike ativāhikāni
Instrumentalativāhikena ativāhikābhyām ativāhikaiḥ
Dativeativāhikāya ativāhikābhyām ativāhikebhyaḥ
Ablativeativāhikāt ativāhikābhyām ativāhikebhyaḥ
Genitiveativāhikasya ativāhikayoḥ ativāhikānām
Locativeativāhike ativāhikayoḥ ativāhikeṣu

Compound ativāhika -

Adverb -ativāhikam -ativāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria