Declension table of ?ativādinī

Deva

FeminineSingularDualPlural
Nominativeativādinī ativādinyau ativādinyaḥ
Vocativeativādini ativādinyau ativādinyaḥ
Accusativeativādinīm ativādinyau ativādinīḥ
Instrumentalativādinyā ativādinībhyām ativādinībhiḥ
Dativeativādinyai ativādinībhyām ativādinībhyaḥ
Ablativeativādinyāḥ ativādinībhyām ativādinībhyaḥ
Genitiveativādinyāḥ ativādinyoḥ ativādinīnām
Locativeativādinyām ativādinyoḥ ativādinīṣu

Compound ativādini - ativādinī -

Adverb -ativādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria