Declension table of ?ativādin

Deva

NeuterSingularDualPlural
Nominativeativādi ativādinī ativādīni
Vocativeativādin ativādi ativādinī ativādīni
Accusativeativādi ativādinī ativādīni
Instrumentalativādinā ativādibhyām ativādibhiḥ
Dativeativādine ativādibhyām ativādibhyaḥ
Ablativeativādinaḥ ativādibhyām ativādibhyaḥ
Genitiveativādinaḥ ativādinoḥ ativādinām
Locativeativādini ativādinoḥ ativādiṣu

Compound ativādi -

Adverb -ativādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria